Singular | Dual | Plural | |
Nominativo |
अकातरः
akātaraḥ |
अकातरौ
akātarau |
अकातराः
akātarāḥ |
Vocativo |
अकातर
akātara |
अकातरौ
akātarau |
अकातराः
akātarāḥ |
Acusativo |
अकातरम्
akātaram |
अकातरौ
akātarau |
अकातरान्
akātarān |
Instrumental |
अकातरेण
akātareṇa |
अकातराभ्याम्
akātarābhyām |
अकातरैः
akātaraiḥ |
Dativo |
अकातराय
akātarāya |
अकातराभ्याम्
akātarābhyām |
अकातरेभ्यः
akātarebhyaḥ |
Ablativo |
अकातरात्
akātarāt |
अकातराभ्याम्
akātarābhyām |
अकातरेभ्यः
akātarebhyaḥ |
Genitivo |
अकातरस्य
akātarasya |
अकातरयोः
akātarayoḥ |
अकातराणाम्
akātarāṇām |
Locativo |
अकातरे
akātare |
अकातरयोः
akātarayoḥ |
अकातरेषु
akātareṣu |