| Singular | Dual | Plural |
| Nominativo |
अकामकर्शनः
akāmakarśanaḥ
|
अकामकर्शनौ
akāmakarśanau
|
अकामकर्शनाः
akāmakarśanāḥ
|
| Vocativo |
अकामकर्शन
akāmakarśana
|
अकामकर्शनौ
akāmakarśanau
|
अकामकर्शनाः
akāmakarśanāḥ
|
| Acusativo |
अकामकर्शनम्
akāmakarśanam
|
अकामकर्शनौ
akāmakarśanau
|
अकामकर्शनान्
akāmakarśanān
|
| Instrumental |
अकामकर्शनेन
akāmakarśanena
|
अकामकर्शनाभ्याम्
akāmakarśanābhyām
|
अकामकर्शनैः
akāmakarśanaiḥ
|
| Dativo |
अकामकर्शनाय
akāmakarśanāya
|
अकामकर्शनाभ्याम्
akāmakarśanābhyām
|
अकामकर्शनेभ्यः
akāmakarśanebhyaḥ
|
| Ablativo |
अकामकर्शनात्
akāmakarśanāt
|
अकामकर्शनाभ्याम्
akāmakarśanābhyām
|
अकामकर्शनेभ्यः
akāmakarśanebhyaḥ
|
| Genitivo |
अकामकर्शनस्य
akāmakarśanasya
|
अकामकर्शनयोः
akāmakarśanayoḥ
|
अकामकर्शनानाम्
akāmakarśanānām
|
| Locativo |
अकामकर्शने
akāmakarśane
|
अकामकर्शनयोः
akāmakarśanayoḥ
|
अकामकर्शनेषु
akāmakarśaneṣu
|