Singular | Dual | Plural | |
Nominativo |
हार्द्वा
hārdvā |
हार्द्वे
hārdve |
हार्द्वाः
hārdvāḥ |
Vocativo |
हार्द्वे
hārdve |
हार्द्वे
hārdve |
हार्द्वाः
hārdvāḥ |
Acusativo |
हार्द्वाम्
hārdvām |
हार्द्वे
hārdve |
हार्द्वाः
hārdvāḥ |
Instrumental |
हार्द्वया
hārdvayā |
हार्द्वाभ्याम्
hārdvābhyām |
हार्द्वाभिः
hārdvābhiḥ |
Dativo |
हार्द्वायै
hārdvāyai |
हार्द्वाभ्याम्
hārdvābhyām |
हार्द्वाभ्यः
hārdvābhyaḥ |
Ablativo |
हार्द्वायाः
hārdvāyāḥ |
हार्द्वाभ्याम्
hārdvābhyām |
हार्द्वाभ्यः
hārdvābhyaḥ |
Genitivo |
हार्द्वायाः
hārdvāyāḥ |
हार्द्वयोः
hārdvayoḥ |
हार्द्वानाम्
hārdvānām |
Locativo |
हार्द्वायाम्
hārdvāyām |
हार्द्वयोः
hārdvayoḥ |
हार्द्वासु
hārdvāsu |