| Singular | Dual | Plural |
Nominativo |
हिंसाप्राणिप्रचुरम्
hiṁsāprāṇipracuram
|
हिंसाप्राणिप्रचुरे
hiṁsāprāṇipracure
|
हिंसाप्राणिप्रचुराणि
hiṁsāprāṇipracurāṇi
|
Vocativo |
हिंसाप्राणिप्रचुर
hiṁsāprāṇipracura
|
हिंसाप्राणिप्रचुरे
hiṁsāprāṇipracure
|
हिंसाप्राणिप्रचुराणि
hiṁsāprāṇipracurāṇi
|
Acusativo |
हिंसाप्राणिप्रचुरम्
hiṁsāprāṇipracuram
|
हिंसाप्राणिप्रचुरे
hiṁsāprāṇipracure
|
हिंसाप्राणिप्रचुराणि
hiṁsāprāṇipracurāṇi
|
Instrumental |
हिंसाप्राणिप्रचुरेण
hiṁsāprāṇipracureṇa
|
हिंसाप्राणिप्रचुराभ्याम्
hiṁsāprāṇipracurābhyām
|
हिंसाप्राणिप्रचुरैः
hiṁsāprāṇipracuraiḥ
|
Dativo |
हिंसाप्राणिप्रचुराय
hiṁsāprāṇipracurāya
|
हिंसाप्राणिप्रचुराभ्याम्
hiṁsāprāṇipracurābhyām
|
हिंसाप्राणिप्रचुरेभ्यः
hiṁsāprāṇipracurebhyaḥ
|
Ablativo |
हिंसाप्राणिप्रचुरात्
hiṁsāprāṇipracurāt
|
हिंसाप्राणिप्रचुराभ्याम्
hiṁsāprāṇipracurābhyām
|
हिंसाप्राणिप्रचुरेभ्यः
hiṁsāprāṇipracurebhyaḥ
|
Genitivo |
हिंसाप्राणिप्रचुरस्य
hiṁsāprāṇipracurasya
|
हिंसाप्राणिप्रचुरयोः
hiṁsāprāṇipracurayoḥ
|
हिंसाप्राणिप्रचुराणाम्
hiṁsāprāṇipracurāṇām
|
Locativo |
हिंसाप्राणिप्रचुरे
hiṁsāprāṇipracure
|
हिंसाप्राणिप्रचुरयोः
hiṁsāprāṇipracurayoḥ
|
हिंसाप्राणिप्रचुरेषु
hiṁsāprāṇipracureṣu
|