| Singular | Dual | Plural | |
| Nominativo |
ह्वला
hvalā |
ह्वले
hvale |
ह्वलाः
hvalāḥ |
| Vocativo |
ह्वले
hvale |
ह्वले
hvale |
ह्वलाः
hvalāḥ |
| Acusativo |
ह्वलाम्
hvalām |
ह्वले
hvale |
ह्वलाः
hvalāḥ |
| Instrumental |
ह्वलया
hvalayā |
ह्वलाभ्याम्
hvalābhyām |
ह्वलाभिः
hvalābhiḥ |
| Dativo |
ह्वलायै
hvalāyai |
ह्वलाभ्याम्
hvalābhyām |
ह्वलाभ्यः
hvalābhyaḥ |
| Ablativo |
ह्वलायाः
hvalāyāḥ |
ह्वलाभ्याम्
hvalābhyām |
ह्वलाभ्यः
hvalābhyaḥ |
| Genitivo |
ह्वलायाः
hvalāyāḥ |
ह्वलयोः
hvalayoḥ |
ह्वलानाम्
hvalānām |
| Locativo |
ह्वलायाम्
hvalāyām |
ह्वलयोः
hvalayoḥ |
ह्वलासु
hvalāsu |