| Singular | Dual | Plural |
Nominativo |
ह्वातव्या
hvātavyā
|
ह्वातव्ये
hvātavye
|
ह्वातव्याः
hvātavyāḥ
|
Vocativo |
ह्वातव्ये
hvātavye
|
ह्वातव्ये
hvātavye
|
ह्वातव्याः
hvātavyāḥ
|
Acusativo |
ह्वातव्याम्
hvātavyām
|
ह्वातव्ये
hvātavye
|
ह्वातव्याः
hvātavyāḥ
|
Instrumental |
ह्वातव्यया
hvātavyayā
|
ह्वातव्याभ्याम्
hvātavyābhyām
|
ह्वातव्याभिः
hvātavyābhiḥ
|
Dativo |
ह्वातव्यायै
hvātavyāyai
|
ह्वातव्याभ्याम्
hvātavyābhyām
|
ह्वातव्याभ्यः
hvātavyābhyaḥ
|
Ablativo |
ह्वातव्यायाः
hvātavyāyāḥ
|
ह्वातव्याभ्याम्
hvātavyābhyām
|
ह्वातव्याभ्यः
hvātavyābhyaḥ
|
Genitivo |
ह्वातव्यायाः
hvātavyāyāḥ
|
ह्वातव्ययोः
hvātavyayoḥ
|
ह्वातव्यानाम्
hvātavyānām
|
Locativo |
ह्वातव्यायाम्
hvātavyāyām
|
ह्वातव्ययोः
hvātavyayoḥ
|
ह्वातव्यासु
hvātavyāsu
|