| Singular | Dual | Plural |
Nominativo |
अस्वदितम्
asvaditam
|
अस्वदिते
asvadite
|
अस्वदितानि
asvaditāni
|
Vocativo |
अस्वदित
asvadita
|
अस्वदिते
asvadite
|
अस्वदितानि
asvaditāni
|
Acusativo |
अस्वदितम्
asvaditam
|
अस्वदिते
asvadite
|
अस्वदितानि
asvaditāni
|
Instrumental |
अस्वदितेन
asvaditena
|
अस्वदिताभ्याम्
asvaditābhyām
|
अस्वदितैः
asvaditaiḥ
|
Dativo |
अस्वदिताय
asvaditāya
|
अस्वदिताभ्याम्
asvaditābhyām
|
अस्वदितेभ्यः
asvaditebhyaḥ
|
Ablativo |
अस्वदितात्
asvaditāt
|
अस्वदिताभ्याम्
asvaditābhyām
|
अस्वदितेभ्यः
asvaditebhyaḥ
|
Genitivo |
अस्वदितस्य
asvaditasya
|
अस्वदितयोः
asvaditayoḥ
|
अस्वदितानाम्
asvaditānām
|
Locativo |
अस्वदिते
asvadite
|
अस्वदितयोः
asvaditayoḥ
|
अस्वदितेषु
asvaditeṣu
|