Singular | Dual | Plural | |
Nominativo |
अस्वरकः
asvarakaḥ |
अस्वरकौ
asvarakau |
अस्वरकाः
asvarakāḥ |
Vocativo |
अस्वरक
asvaraka |
अस्वरकौ
asvarakau |
अस्वरकाः
asvarakāḥ |
Acusativo |
अस्वरकम्
asvarakam |
अस्वरकौ
asvarakau |
अस्वरकान्
asvarakān |
Instrumental |
अस्वरकेण
asvarakeṇa |
अस्वरकाभ्याम्
asvarakābhyām |
अस्वरकैः
asvarakaiḥ |
Dativo |
अस्वरकाय
asvarakāya |
अस्वरकाभ्याम्
asvarakābhyām |
अस्वरकेभ्यः
asvarakebhyaḥ |
Ablativo |
अस्वरकात्
asvarakāt |
अस्वरकाभ्याम्
asvarakābhyām |
अस्वरकेभ्यः
asvarakebhyaḥ |
Genitivo |
अस्वरकस्य
asvarakasya |
अस्वरकयोः
asvarakayoḥ |
अस्वरकाणाम्
asvarakāṇām |
Locativo |
अस्वरके
asvarake |
अस्वरकयोः
asvarakayoḥ |
अस्वरकेषु
asvarakeṣu |