Singular | Dual | Plural | |
Nominativo |
अहतम्
ahatam |
अहते
ahate |
अहतानि
ahatāni |
Vocativo |
अहत
ahata |
अहते
ahate |
अहतानि
ahatāni |
Acusativo |
अहतम्
ahatam |
अहते
ahate |
अहतानि
ahatāni |
Instrumental |
अहतेन
ahatena |
अहताभ्याम्
ahatābhyām |
अहतैः
ahataiḥ |
Dativo |
अहताय
ahatāya |
अहताभ्याम्
ahatābhyām |
अहतेभ्यः
ahatebhyaḥ |
Ablativo |
अहतात्
ahatāt |
अहताभ्याम्
ahatābhyām |
अहतेभ्यः
ahatebhyaḥ |
Genitivo |
अहतस्य
ahatasya |
अहतयोः
ahatayoḥ |
अहतानाम्
ahatānām |
Locativo |
अहते
ahate |
अहतयोः
ahatayoḥ |
अहतेषु
ahateṣu |