| Singular | Dual | Plural |
Nominativo |
आकाशमूली
ākāśamūlī
|
आकाशमूल्यौ
ākāśamūlyau
|
आकाशमूल्यः
ākāśamūlyaḥ
|
Vocativo |
आकाशमूलि
ākāśamūli
|
आकाशमूल्यौ
ākāśamūlyau
|
आकाशमूल्यः
ākāśamūlyaḥ
|
Acusativo |
आकाशमूलीम्
ākāśamūlīm
|
आकाशमूल्यौ
ākāśamūlyau
|
आकाशमूलीः
ākāśamūlīḥ
|
Instrumental |
आकाशमूल्या
ākāśamūlyā
|
आकाशमूलीभ्याम्
ākāśamūlībhyām
|
आकाशमूलीभिः
ākāśamūlībhiḥ
|
Dativo |
आकाशमूल्यै
ākāśamūlyai
|
आकाशमूलीभ्याम्
ākāśamūlībhyām
|
आकाशमूलीभ्यः
ākāśamūlībhyaḥ
|
Ablativo |
आकाशमूल्याः
ākāśamūlyāḥ
|
आकाशमूलीभ्याम्
ākāśamūlībhyām
|
आकाशमूलीभ्यः
ākāśamūlībhyaḥ
|
Genitivo |
आकाशमूल्याः
ākāśamūlyāḥ
|
आकाशमूल्योः
ākāśamūlyoḥ
|
आकाशमूलीनाम्
ākāśamūlīnām
|
Locativo |
आकाशमूल्याम्
ākāśamūlyām
|
आकाशमूल्योः
ākāśamūlyoḥ
|
आकाशमूलीषु
ākāśamūlīṣu
|