Sanskrit tools

Sanskrit declension


Declension of आकाशमूली ākāśamūlī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आकाशमूली ākāśamūlī
आकाशमूल्यौ ākāśamūlyau
आकाशमूल्यः ākāśamūlyaḥ
Vocative आकाशमूलि ākāśamūli
आकाशमूल्यौ ākāśamūlyau
आकाशमूल्यः ākāśamūlyaḥ
Accusative आकाशमूलीम् ākāśamūlīm
आकाशमूल्यौ ākāśamūlyau
आकाशमूलीः ākāśamūlīḥ
Instrumental आकाशमूल्या ākāśamūlyā
आकाशमूलीभ्याम् ākāśamūlībhyām
आकाशमूलीभिः ākāśamūlībhiḥ
Dative आकाशमूल्यै ākāśamūlyai
आकाशमूलीभ्याम् ākāśamūlībhyām
आकाशमूलीभ्यः ākāśamūlībhyaḥ
Ablative आकाशमूल्याः ākāśamūlyāḥ
आकाशमूलीभ्याम् ākāśamūlībhyām
आकाशमूलीभ्यः ākāśamūlībhyaḥ
Genitive आकाशमूल्याः ākāśamūlyāḥ
आकाशमूल्योः ākāśamūlyoḥ
आकाशमूलीनाम् ākāśamūlīnām
Locative आकाशमूल्याम् ākāśamūlyām
आकाशमूल्योः ākāśamūlyoḥ
आकाशमूलीषु ākāśamūlīṣu