| Singular | Dual | Plural |
Nominativo |
आकुण्ठितः
ākuṇṭhitaḥ
|
आकुण्ठितौ
ākuṇṭhitau
|
आकुण्ठिताः
ākuṇṭhitāḥ
|
Vocativo |
आकुण्ठित
ākuṇṭhita
|
आकुण्ठितौ
ākuṇṭhitau
|
आकुण्ठिताः
ākuṇṭhitāḥ
|
Acusativo |
आकुण्ठितम्
ākuṇṭhitam
|
आकुण्ठितौ
ākuṇṭhitau
|
आकुण्ठितान्
ākuṇṭhitān
|
Instrumental |
आकुण्ठितेन
ākuṇṭhitena
|
आकुण्ठिताभ्याम्
ākuṇṭhitābhyām
|
आकुण्ठितैः
ākuṇṭhitaiḥ
|
Dativo |
आकुण्ठिताय
ākuṇṭhitāya
|
आकुण्ठिताभ्याम्
ākuṇṭhitābhyām
|
आकुण्ठितेभ्यः
ākuṇṭhitebhyaḥ
|
Ablativo |
आकुण्ठितात्
ākuṇṭhitāt
|
आकुण्ठिताभ्याम्
ākuṇṭhitābhyām
|
आकुण्ठितेभ्यः
ākuṇṭhitebhyaḥ
|
Genitivo |
आकुण्ठितस्य
ākuṇṭhitasya
|
आकुण्ठितयोः
ākuṇṭhitayoḥ
|
आकुण्ठितानाम्
ākuṇṭhitānām
|
Locativo |
आकुण्ठिते
ākuṇṭhite
|
आकुण्ठितयोः
ākuṇṭhitayoḥ
|
आकुण्ठितेषु
ākuṇṭhiteṣu
|