Herramientas de sánscrito

Declinación del sánscrito


Declinación de आकारवर्णसुश्लक्ष्ण ākāravarṇasuślakṣṇa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आकारवर्णसुश्लक्ष्णम् ākāravarṇasuślakṣṇam
आकारवर्णसुश्लक्ष्णे ākāravarṇasuślakṣṇe
आकारवर्णसुश्लक्ष्णानि ākāravarṇasuślakṣṇāni
Vocativo आकारवर्णसुश्लक्ष्ण ākāravarṇasuślakṣṇa
आकारवर्णसुश्लक्ष्णे ākāravarṇasuślakṣṇe
आकारवर्णसुश्लक्ष्णानि ākāravarṇasuślakṣṇāni
Acusativo आकारवर्णसुश्लक्ष्णम् ākāravarṇasuślakṣṇam
आकारवर्णसुश्लक्ष्णे ākāravarṇasuślakṣṇe
आकारवर्णसुश्लक्ष्णानि ākāravarṇasuślakṣṇāni
Instrumental आकारवर्णसुश्लक्ष्णेन ākāravarṇasuślakṣṇena
आकारवर्णसुश्लक्ष्णाभ्याम् ākāravarṇasuślakṣṇābhyām
आकारवर्णसुश्लक्ष्णैः ākāravarṇasuślakṣṇaiḥ
Dativo आकारवर्णसुश्लक्ष्णाय ākāravarṇasuślakṣṇāya
आकारवर्णसुश्लक्ष्णाभ्याम् ākāravarṇasuślakṣṇābhyām
आकारवर्णसुश्लक्ष्णेभ्यः ākāravarṇasuślakṣṇebhyaḥ
Ablativo आकारवर्णसुश्लक्ष्णात् ākāravarṇasuślakṣṇāt
आकारवर्णसुश्लक्ष्णाभ्याम् ākāravarṇasuślakṣṇābhyām
आकारवर्णसुश्लक्ष्णेभ्यः ākāravarṇasuślakṣṇebhyaḥ
Genitivo आकारवर्णसुश्लक्ष्णस्य ākāravarṇasuślakṣṇasya
आकारवर्णसुश्लक्ष्णयोः ākāravarṇasuślakṣṇayoḥ
आकारवर्णसुश्लक्ष्णानाम् ākāravarṇasuślakṣṇānām
Locativo आकारवर्णसुश्लक्ष्णे ākāravarṇasuślakṣṇe
आकारवर्णसुश्लक्ष्णयोः ākāravarṇasuślakṣṇayoḥ
आकारवर्णसुश्लक्ष्णेषु ākāravarṇasuślakṣṇeṣu