Singular | Dual | Plural | |
Nominativo |
आकरम्
ākaram |
आकरे
ākare |
आकराणि
ākarāṇi |
Vocativo |
आकर
ākara |
आकरे
ākare |
आकराणि
ākarāṇi |
Acusativo |
आकरम्
ākaram |
आकरे
ākare |
आकराणि
ākarāṇi |
Instrumental |
आकरेण
ākareṇa |
आकराभ्याम्
ākarābhyām |
आकरैः
ākaraiḥ |
Dativo |
आकराय
ākarāya |
आकराभ्याम्
ākarābhyām |
आकरेभ्यः
ākarebhyaḥ |
Ablativo |
आकरात्
ākarāt |
आकराभ्याम्
ākarābhyām |
आकरेभ्यः
ākarebhyaḥ |
Genitivo |
आकरस्य
ākarasya |
आकरयोः
ākarayoḥ |
आकराणाम्
ākarāṇām |
Locativo |
आकरे
ākare |
आकरयोः
ākarayoḥ |
आकरेषु
ākareṣu |