Herramientas de sánscrito

Declinación del sánscrito


Declinación de आढ्यंकरण āḍhyaṁkaraṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आढ्यंकरणः āḍhyaṁkaraṇaḥ
आढ्यंकरणौ āḍhyaṁkaraṇau
आढ्यंकरणाः āḍhyaṁkaraṇāḥ
Vocativo आढ्यंकरण āḍhyaṁkaraṇa
आढ्यंकरणौ āḍhyaṁkaraṇau
आढ्यंकरणाः āḍhyaṁkaraṇāḥ
Acusativo आढ्यंकरणम् āḍhyaṁkaraṇam
आढ्यंकरणौ āḍhyaṁkaraṇau
आढ्यंकरणान् āḍhyaṁkaraṇān
Instrumental आढ्यंकरणेन āḍhyaṁkaraṇena
आढ्यंकरणाभ्याम् āḍhyaṁkaraṇābhyām
आढ्यंकरणैः āḍhyaṁkaraṇaiḥ
Dativo आढ्यंकरणाय āḍhyaṁkaraṇāya
आढ्यंकरणाभ्याम् āḍhyaṁkaraṇābhyām
आढ्यंकरणेभ्यः āḍhyaṁkaraṇebhyaḥ
Ablativo आढ्यंकरणात् āḍhyaṁkaraṇāt
आढ्यंकरणाभ्याम् āḍhyaṁkaraṇābhyām
आढ्यंकरणेभ्यः āḍhyaṁkaraṇebhyaḥ
Genitivo आढ्यंकरणस्य āḍhyaṁkaraṇasya
आढ्यंकरणयोः āḍhyaṁkaraṇayoḥ
आढ्यंकरणानाम् āḍhyaṁkaraṇānām
Locativo आढ्यंकरणे āḍhyaṁkaraṇe
आढ्यंकरणयोः āḍhyaṁkaraṇayoḥ
आढ्यंकरणेषु āḍhyaṁkaraṇeṣu