Singular | Dual | Plural | |
Nominativo |
आतपः
ātapaḥ |
आतपौ
ātapau |
आतपाः
ātapāḥ |
Vocativo |
आतप
ātapa |
आतपौ
ātapau |
आतपाः
ātapāḥ |
Acusativo |
आतपम्
ātapam |
आतपौ
ātapau |
आतपान्
ātapān |
Instrumental |
आतपेन
ātapena |
आतपाभ्याम्
ātapābhyām |
आतपैः
ātapaiḥ |
Dativo |
आतपाय
ātapāya |
आतपाभ्याम्
ātapābhyām |
आतपेभ्यः
ātapebhyaḥ |
Ablativo |
आतपात्
ātapāt |
आतपाभ्याम्
ātapābhyām |
आतपेभ्यः
ātapebhyaḥ |
Genitivo |
आतपस्य
ātapasya |
आतपयोः
ātapayoḥ |
आतपानाम्
ātapānām |
Locativo |
आतपे
ātape |
आतपयोः
ātapayoḥ |
आतपेषु
ātapeṣu |