| Singular | Dual | Plural |
Nominativo |
आतपवर्ष्यः
ātapavarṣyaḥ
|
आतपवर्ष्यौ
ātapavarṣyau
|
आतपवर्ष्याः
ātapavarṣyāḥ
|
Vocativo |
आतपवर्ष्य
ātapavarṣya
|
आतपवर्ष्यौ
ātapavarṣyau
|
आतपवर्ष्याः
ātapavarṣyāḥ
|
Acusativo |
आतपवर्ष्यम्
ātapavarṣyam
|
आतपवर्ष्यौ
ātapavarṣyau
|
आतपवर्ष्यान्
ātapavarṣyān
|
Instrumental |
आतपवर्ष्येण
ātapavarṣyeṇa
|
आतपवर्ष्याभ्याम्
ātapavarṣyābhyām
|
आतपवर्ष्यैः
ātapavarṣyaiḥ
|
Dativo |
आतपवर्ष्याय
ātapavarṣyāya
|
आतपवर्ष्याभ्याम्
ātapavarṣyābhyām
|
आतपवर्ष्येभ्यः
ātapavarṣyebhyaḥ
|
Ablativo |
आतपवर्ष्यात्
ātapavarṣyāt
|
आतपवर्ष्याभ्याम्
ātapavarṣyābhyām
|
आतपवर्ष्येभ्यः
ātapavarṣyebhyaḥ
|
Genitivo |
आतपवर्ष्यस्य
ātapavarṣyasya
|
आतपवर्ष्ययोः
ātapavarṣyayoḥ
|
आतपवर्ष्याणाम्
ātapavarṣyāṇām
|
Locativo |
आतपवर्ष्ये
ātapavarṣye
|
आतपवर्ष्ययोः
ātapavarṣyayoḥ
|
आतपवर्ष्येषु
ātapavarṣyeṣu
|