Singular | Dual | Plural | |
Nominativo |
आतपती
ātapatī |
आतपत्यौ
ātapatyau |
आतपत्यः
ātapatyaḥ |
Vocativo |
आतपति
ātapati |
आतपत्यौ
ātapatyau |
आतपत्यः
ātapatyaḥ |
Acusativo |
आतपतीम्
ātapatīm |
आतपत्यौ
ātapatyau |
आतपतीः
ātapatīḥ |
Instrumental |
आतपत्या
ātapatyā |
आतपतीभ्याम्
ātapatībhyām |
आतपतीभिः
ātapatībhiḥ |
Dativo |
आतपत्यै
ātapatyai |
आतपतीभ्याम्
ātapatībhyām |
आतपतीभ्यः
ātapatībhyaḥ |
Ablativo |
आतपत्याः
ātapatyāḥ |
आतपतीभ्याम्
ātapatībhyām |
आतपतीभ्यः
ātapatībhyaḥ |
Genitivo |
आतपत्याः
ātapatyāḥ |
आतपत्योः
ātapatyoḥ |
आतपतीनाम्
ātapatīnām |
Locativo |
आतपत्याम्
ātapatyām |
आतपत्योः
ātapatyoḥ |
आतपतीषु
ātapatīṣu |