Sanskrit tools

Sanskrit declension


Declension of आतपती ātapatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आतपती ātapatī
आतपत्यौ ātapatyau
आतपत्यः ātapatyaḥ
Vocative आतपति ātapati
आतपत्यौ ātapatyau
आतपत्यः ātapatyaḥ
Accusative आतपतीम् ātapatīm
आतपत्यौ ātapatyau
आतपतीः ātapatīḥ
Instrumental आतपत्या ātapatyā
आतपतीभ्याम् ātapatībhyām
आतपतीभिः ātapatībhiḥ
Dative आतपत्यै ātapatyai
आतपतीभ्याम् ātapatībhyām
आतपतीभ्यः ātapatībhyaḥ
Ablative आतपत्याः ātapatyāḥ
आतपतीभ्याम् ātapatībhyām
आतपतीभ्यः ātapatībhyaḥ
Genitive आतपत्याः ātapatyāḥ
आतपत्योः ātapatyoḥ
आतपतीनाम् ātapatīnām
Locative आतपत्याम् ātapatyām
आतपत्योः ātapatyoḥ
आतपतीषु ātapatīṣu