Singular | Dual | Plural | |
Nominativo |
आतप्या
ātapyā |
आतप्ये
ātapye |
आतप्याः
ātapyāḥ |
Vocativo |
आतप्ये
ātapye |
आतप्ये
ātapye |
आतप्याः
ātapyāḥ |
Acusativo |
आतप्याम्
ātapyām |
आतप्ये
ātapye |
आतप्याः
ātapyāḥ |
Instrumental |
आतप्यया
ātapyayā |
आतप्याभ्याम्
ātapyābhyām |
आतप्याभिः
ātapyābhiḥ |
Dativo |
आतप्यायै
ātapyāyai |
आतप्याभ्याम्
ātapyābhyām |
आतप्याभ्यः
ātapyābhyaḥ |
Ablativo |
आतप्यायाः
ātapyāyāḥ |
आतप्याभ्याम्
ātapyābhyām |
आतप्याभ्यः
ātapyābhyaḥ |
Genitivo |
आतप्यायाः
ātapyāyāḥ |
आतप्ययोः
ātapyayoḥ |
आतप्यानाम्
ātapyānām |
Locativo |
आतप्यायाम्
ātapyāyām |
आतप्ययोः
ātapyayoḥ |
आतप्यासु
ātapyāsu |