Singular | Dual | Plural | |
Nominativo |
आताम्रा
ātāmrā |
आताम्रे
ātāmre |
आताम्राः
ātāmrāḥ |
Vocativo |
आताम्रे
ātāmre |
आताम्रे
ātāmre |
आताम्राः
ātāmrāḥ |
Acusativo |
आताम्राम्
ātāmrām |
आताम्रे
ātāmre |
आताम्राः
ātāmrāḥ |
Instrumental |
आताम्रया
ātāmrayā |
आताम्राभ्याम्
ātāmrābhyām |
आताम्राभिः
ātāmrābhiḥ |
Dativo |
आताम्रायै
ātāmrāyai |
आताम्राभ्याम्
ātāmrābhyām |
आताम्राभ्यः
ātāmrābhyaḥ |
Ablativo |
आताम्रायाः
ātāmrāyāḥ |
आताम्राभ्याम्
ātāmrābhyām |
आताम्राभ्यः
ātāmrābhyaḥ |
Genitivo |
आताम्रायाः
ātāmrāyāḥ |
आताम्रयोः
ātāmrayoḥ |
आताम्राणाम्
ātāmrāṇām |
Locativo |
आताम्रायाम्
ātāmrāyām |
आताम्रयोः
ātāmrayoḥ |
आताम्रासु
ātāmrāsu |