Singular | Dual | Plural | |
Nominativo |
आतिथेयम्
ātitheyam |
आतिथेये
ātitheye |
आतिथेयानि
ātitheyāni |
Vocativo |
आतिथेय
ātitheya |
आतिथेये
ātitheye |
आतिथेयानि
ātitheyāni |
Acusativo |
आतिथेयम्
ātitheyam |
आतिथेये
ātitheye |
आतिथेयानि
ātitheyāni |
Instrumental |
आतिथेयेन
ātitheyena |
आतिथेयाभ्याम्
ātitheyābhyām |
आतिथेयैः
ātitheyaiḥ |
Dativo |
आतिथेयाय
ātitheyāya |
आतिथेयाभ्याम्
ātitheyābhyām |
आतिथेयेभ्यः
ātitheyebhyaḥ |
Ablativo |
आतिथेयात्
ātitheyāt |
आतिथेयाभ्याम्
ātitheyābhyām |
आतिथेयेभ्यः
ātitheyebhyaḥ |
Genitivo |
आतिथेयस्य
ātitheyasya |
आतिथेययोः
ātitheyayoḥ |
आतिथेयानाम्
ātitheyānām |
Locativo |
आतिथेये
ātitheye |
आतिथेययोः
ātitheyayoḥ |
आतिथेयेषु
ātitheyeṣu |