| Singular | Dual | Plural |
Nominativo |
आतिथ्यवती
ātithyavatī
|
आतिथ्यवत्यौ
ātithyavatyau
|
आतिथ्यवत्यः
ātithyavatyaḥ
|
Vocativo |
आतिथ्यवति
ātithyavati
|
आतिथ्यवत्यौ
ātithyavatyau
|
आतिथ्यवत्यः
ātithyavatyaḥ
|
Acusativo |
आतिथ्यवतीम्
ātithyavatīm
|
आतिथ्यवत्यौ
ātithyavatyau
|
आतिथ्यवतीः
ātithyavatīḥ
|
Instrumental |
आतिथ्यवत्या
ātithyavatyā
|
आतिथ्यवतीभ्याम्
ātithyavatībhyām
|
आतिथ्यवतीभिः
ātithyavatībhiḥ
|
Dativo |
आतिथ्यवत्यै
ātithyavatyai
|
आतिथ्यवतीभ्याम्
ātithyavatībhyām
|
आतिथ्यवतीभ्यः
ātithyavatībhyaḥ
|
Ablativo |
आतिथ्यवत्याः
ātithyavatyāḥ
|
आतिथ्यवतीभ्याम्
ātithyavatībhyām
|
आतिथ्यवतीभ्यः
ātithyavatībhyaḥ
|
Genitivo |
आतिथ्यवत्याः
ātithyavatyāḥ
|
आतिथ्यवत्योः
ātithyavatyoḥ
|
आतिथ्यवतीनाम्
ātithyavatīnām
|
Locativo |
आतिथ्यवत्याम्
ātithyavatyām
|
आतिथ्यवत्योः
ātithyavatyoḥ
|
आतिथ्यवतीषु
ātithyavatīṣu
|