Sanskrit tools

Sanskrit declension


Declension of आतिथ्यवती ātithyavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आतिथ्यवती ātithyavatī
आतिथ्यवत्यौ ātithyavatyau
आतिथ्यवत्यः ātithyavatyaḥ
Vocative आतिथ्यवति ātithyavati
आतिथ्यवत्यौ ātithyavatyau
आतिथ्यवत्यः ātithyavatyaḥ
Accusative आतिथ्यवतीम् ātithyavatīm
आतिथ्यवत्यौ ātithyavatyau
आतिथ्यवतीः ātithyavatīḥ
Instrumental आतिथ्यवत्या ātithyavatyā
आतिथ्यवतीभ्याम् ātithyavatībhyām
आतिथ्यवतीभिः ātithyavatībhiḥ
Dative आतिथ्यवत्यै ātithyavatyai
आतिथ्यवतीभ्याम् ātithyavatībhyām
आतिथ्यवतीभ्यः ātithyavatībhyaḥ
Ablative आतिथ्यवत्याः ātithyavatyāḥ
आतिथ्यवतीभ्याम् ātithyavatībhyām
आतिथ्यवतीभ्यः ātithyavatībhyaḥ
Genitive आतिथ्यवत्याः ātithyavatyāḥ
आतिथ्यवत्योः ātithyavatyoḥ
आतिथ्यवतीनाम् ātithyavatīnām
Locative आतिथ्यवत्याम् ātithyavatyām
आतिथ्यवत्योः ātithyavatyoḥ
आतिथ्यवतीषु ātithyavatīṣu