| Singular | Dual | Plural |
Nominativo |
आतिथ्यवत्
ātithyavat
|
आतिथ्यवती
ātithyavatī
|
आतिथ्यवन्ति
ātithyavanti
|
Vocativo |
आतिथ्यवत्
ātithyavat
|
आतिथ्यवती
ātithyavatī
|
आतिथ्यवन्ति
ātithyavanti
|
Acusativo |
आतिथ्यवत्
ātithyavat
|
आतिथ्यवती
ātithyavatī
|
आतिथ्यवन्ति
ātithyavanti
|
Instrumental |
आतिथ्यवता
ātithyavatā
|
आतिथ्यवद्भ्याम्
ātithyavadbhyām
|
आतिथ्यवद्भिः
ātithyavadbhiḥ
|
Dativo |
आतिथ्यवते
ātithyavate
|
आतिथ्यवद्भ्याम्
ātithyavadbhyām
|
आतिथ्यवद्भ्यः
ātithyavadbhyaḥ
|
Ablativo |
आतिथ्यवतः
ātithyavataḥ
|
आतिथ्यवद्भ्याम्
ātithyavadbhyām
|
आतिथ्यवद्भ्यः
ātithyavadbhyaḥ
|
Genitivo |
आतिथ्यवतः
ātithyavataḥ
|
आतिथ्यवतोः
ātithyavatoḥ
|
आतिथ्यवताम्
ātithyavatām
|
Locativo |
आतिथ्यवति
ātithyavati
|
आतिथ्यवतोः
ātithyavatoḥ
|
आतिथ्यवत्सु
ātithyavatsu
|