Ferramentas de sânscrito

Declinação do sânscrito


Declinação de आतिथ्यवत् ātithyavat, n.

Referência(s) (em inglês): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo आतिथ्यवत् ātithyavat
आतिथ्यवती ātithyavatī
आतिथ्यवन्ति ātithyavanti
Vocativo आतिथ्यवत् ātithyavat
आतिथ्यवती ātithyavatī
आतिथ्यवन्ति ātithyavanti
Acusativo आतिथ्यवत् ātithyavat
आतिथ्यवती ātithyavatī
आतिथ्यवन्ति ātithyavanti
Instrumental आतिथ्यवता ātithyavatā
आतिथ्यवद्भ्याम् ātithyavadbhyām
आतिथ्यवद्भिः ātithyavadbhiḥ
Dativo आतिथ्यवते ātithyavate
आतिथ्यवद्भ्याम् ātithyavadbhyām
आतिथ्यवद्भ्यः ātithyavadbhyaḥ
Ablativo आतिथ्यवतः ātithyavataḥ
आतिथ्यवद्भ्याम् ātithyavadbhyām
आतिथ्यवद्भ्यः ātithyavadbhyaḥ
Genitivo आतिथ्यवतः ātithyavataḥ
आतिथ्यवतोः ātithyavatoḥ
आतिथ्यवताम् ātithyavatām
Locativo आतिथ्यवति ātithyavati
आतिथ्यवतोः ātithyavatoḥ
आतिथ्यवत्सु ātithyavatsu