| Singular | Dual | Plural |
Nominativo |
आतिशायिका
ātiśāyikā
|
आतिशायिके
ātiśāyike
|
आतिशायिकाः
ātiśāyikāḥ
|
Vocativo |
आतिशायिके
ātiśāyike
|
आतिशायिके
ātiśāyike
|
आतिशायिकाः
ātiśāyikāḥ
|
Acusativo |
आतिशायिकाम्
ātiśāyikām
|
आतिशायिके
ātiśāyike
|
आतिशायिकाः
ātiśāyikāḥ
|
Instrumental |
आतिशायिकया
ātiśāyikayā
|
आतिशायिकाभ्याम्
ātiśāyikābhyām
|
आतिशायिकाभिः
ātiśāyikābhiḥ
|
Dativo |
आतिशायिकायै
ātiśāyikāyai
|
आतिशायिकाभ्याम्
ātiśāyikābhyām
|
आतिशायिकाभ्यः
ātiśāyikābhyaḥ
|
Ablativo |
आतिशायिकायाः
ātiśāyikāyāḥ
|
आतिशायिकाभ्याम्
ātiśāyikābhyām
|
आतिशायिकाभ्यः
ātiśāyikābhyaḥ
|
Genitivo |
आतिशायिकायाः
ātiśāyikāyāḥ
|
आतिशायिकयोः
ātiśāyikayoḥ
|
आतिशायिकानाम्
ātiśāyikānām
|
Locativo |
आतिशायिकायाम्
ātiśāyikāyām
|
आतिशायिकयोः
ātiśāyikayoḥ
|
आतिशायिकासु
ātiśāyikāsu
|