| Singular | Dual | Plural | |
| Nominativo |
आतुः
ātuḥ |
आतू
ātū |
आतवः
ātavaḥ |
| Vocativo |
आतो
āto |
आतू
ātū |
आतवः
ātavaḥ |
| Acusativo |
आतुम्
ātum |
आतू
ātū |
आतून्
ātūn |
| Instrumental |
आतुना
ātunā |
आतुभ्याम्
ātubhyām |
आतुभिः
ātubhiḥ |
| Dativo |
आतवे
ātave |
आतुभ्याम्
ātubhyām |
आतुभ्यः
ātubhyaḥ |
| Ablativo |
आतोः
ātoḥ |
आतुभ्याम्
ātubhyām |
आतुभ्यः
ātubhyaḥ |
| Genitivo |
आतोः
ātoḥ |
आत्वोः
ātvoḥ |
आतूनाम्
ātūnām |
| Locativo |
आतौ
ātau |
आत्वोः
ātvoḥ |
आतुषु
ātuṣu |