Singular | Dual | Plural | |
Nominativo |
आतुन्ना
ātunnā |
आतुन्ने
ātunne |
आतुन्नाः
ātunnāḥ |
Vocativo |
आतुन्ने
ātunne |
आतुन्ने
ātunne |
आतुन्नाः
ātunnāḥ |
Acusativo |
आतुन्नाम्
ātunnām |
आतुन्ने
ātunne |
आतुन्नाः
ātunnāḥ |
Instrumental |
आतुन्नया
ātunnayā |
आतुन्नाभ्याम्
ātunnābhyām |
आतुन्नाभिः
ātunnābhiḥ |
Dativo |
आतुन्नायै
ātunnāyai |
आतुन्नाभ्याम्
ātunnābhyām |
आतुन्नाभ्यः
ātunnābhyaḥ |
Ablativo |
आतुन्नायाः
ātunnāyāḥ |
आतुन्नाभ्याम्
ātunnābhyām |
आतुन्नाभ्यः
ātunnābhyaḥ |
Genitivo |
आतुन्नायाः
ātunnāyāḥ |
आतुन्नयोः
ātunnayoḥ |
आतुन्नानाम्
ātunnānām |
Locativo |
आतुन्नायाम्
ātunnāyām |
आतुन्नयोः
ātunnayoḥ |
आतुन्नासु
ātunnāsu |