| Singular | Dual | Plural | |
| Nominativo |
आतृप्यः
ātṛpyaḥ |
आतृप्यौ
ātṛpyau |
आतृप्याः
ātṛpyāḥ |
| Vocativo |
आतृप्य
ātṛpya |
आतृप्यौ
ātṛpyau |
आतृप्याः
ātṛpyāḥ |
| Acusativo |
आतृप्यम्
ātṛpyam |
आतृप्यौ
ātṛpyau |
आतृप्यान्
ātṛpyān |
| Instrumental |
आतृप्येण
ātṛpyeṇa |
आतृप्याभ्याम्
ātṛpyābhyām |
आतृप्यैः
ātṛpyaiḥ |
| Dativo |
आतृप्याय
ātṛpyāya |
आतृप्याभ्याम्
ātṛpyābhyām |
आतृप्येभ्यः
ātṛpyebhyaḥ |
| Ablativo |
आतृप्यात्
ātṛpyāt |
आतृप्याभ्याम्
ātṛpyābhyām |
आतृप्येभ्यः
ātṛpyebhyaḥ |
| Genitivo |
आतृप्यस्य
ātṛpyasya |
आतृप्ययोः
ātṛpyayoḥ |
आतृप्याणाम्
ātṛpyāṇām |
| Locativo |
आतृप्ये
ātṛpye |
आतृप्ययोः
ātṛpyayoḥ |
आतृप्येषु
ātṛpyeṣu |