Herramientas de sánscrito

Declinación del sánscrito


Declinación de आत्मन्वती ātmanvatī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo आत्मन्वती ātmanvatī
आत्मन्वत्यौ ātmanvatyau
आत्मन्वत्यः ātmanvatyaḥ
Vocativo आत्मन्वति ātmanvati
आत्मन्वत्यौ ātmanvatyau
आत्मन्वत्यः ātmanvatyaḥ
Acusativo आत्मन्वतीम् ātmanvatīm
आत्मन्वत्यौ ātmanvatyau
आत्मन्वतीः ātmanvatīḥ
Instrumental आत्मन्वत्या ātmanvatyā
आत्मन्वतीभ्याम् ātmanvatībhyām
आत्मन्वतीभिः ātmanvatībhiḥ
Dativo आत्मन्वत्यै ātmanvatyai
आत्मन्वतीभ्याम् ātmanvatībhyām
आत्मन्वतीभ्यः ātmanvatībhyaḥ
Ablativo आत्मन्वत्याः ātmanvatyāḥ
आत्मन्वतीभ्याम् ātmanvatībhyām
आत्मन्वतीभ्यः ātmanvatībhyaḥ
Genitivo आत्मन्वत्याः ātmanvatyāḥ
आत्मन्वत्योः ātmanvatyoḥ
आत्मन्वतीनाम् ātmanvatīnām
Locativo आत्मन्वत्याम् ātmanvatyām
आत्मन्वत्योः ātmanvatyoḥ
आत्मन्वतीषु ātmanvatīṣu