| Singular | Dual | Plural |
Nominative |
आत्मन्वती
ātmanvatī
|
आत्मन्वत्यौ
ātmanvatyau
|
आत्मन्वत्यः
ātmanvatyaḥ
|
Vocative |
आत्मन्वति
ātmanvati
|
आत्मन्वत्यौ
ātmanvatyau
|
आत्मन्वत्यः
ātmanvatyaḥ
|
Accusative |
आत्मन्वतीम्
ātmanvatīm
|
आत्मन्वत्यौ
ātmanvatyau
|
आत्मन्वतीः
ātmanvatīḥ
|
Instrumental |
आत्मन्वत्या
ātmanvatyā
|
आत्मन्वतीभ्याम्
ātmanvatībhyām
|
आत्मन्वतीभिः
ātmanvatībhiḥ
|
Dative |
आत्मन्वत्यै
ātmanvatyai
|
आत्मन्वतीभ्याम्
ātmanvatībhyām
|
आत्मन्वतीभ्यः
ātmanvatībhyaḥ
|
Ablative |
आत्मन्वत्याः
ātmanvatyāḥ
|
आत्मन्वतीभ्याम्
ātmanvatībhyām
|
आत्मन्वतीभ्यः
ātmanvatībhyaḥ
|
Genitive |
आत्मन्वत्याः
ātmanvatyāḥ
|
आत्मन्वत्योः
ātmanvatyoḥ
|
आत्मन्वतीनाम्
ātmanvatīnām
|
Locative |
आत्मन्वत्याम्
ātmanvatyām
|
आत्मन्वत्योः
ātmanvatyoḥ
|
आत्मन्वतीषु
ātmanvatīṣu
|