Sanskrit tools

Sanskrit declension


Declension of आत्मन्वती ātmanvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आत्मन्वती ātmanvatī
आत्मन्वत्यौ ātmanvatyau
आत्मन्वत्यः ātmanvatyaḥ
Vocative आत्मन्वति ātmanvati
आत्मन्वत्यौ ātmanvatyau
आत्मन्वत्यः ātmanvatyaḥ
Accusative आत्मन्वतीम् ātmanvatīm
आत्मन्वत्यौ ātmanvatyau
आत्मन्वतीः ātmanvatīḥ
Instrumental आत्मन्वत्या ātmanvatyā
आत्मन्वतीभ्याम् ātmanvatībhyām
आत्मन्वतीभिः ātmanvatībhiḥ
Dative आत्मन्वत्यै ātmanvatyai
आत्मन्वतीभ्याम् ātmanvatībhyām
आत्मन्वतीभ्यः ātmanvatībhyaḥ
Ablative आत्मन्वत्याः ātmanvatyāḥ
आत्मन्वतीभ्याम् ātmanvatībhyām
आत्मन्वतीभ्यः ātmanvatībhyaḥ
Genitive आत्मन्वत्याः ātmanvatyāḥ
आत्मन्वत्योः ātmanvatyoḥ
आत्मन्वतीनाम् ātmanvatīnām
Locative आत्मन्वत्याम् ātmanvatyām
आत्मन्वत्योः ātmanvatyoḥ
आत्मन्वतीषु ātmanvatīṣu