Herramientas de sánscrito

Declinación del sánscrito


Declinación de आत्मतत्त्वज्ञ ātmatattvajña, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आत्मतत्त्वज्ञः ātmatattvajñaḥ
आत्मतत्त्वज्ञौ ātmatattvajñau
आत्मतत्त्वज्ञाः ātmatattvajñāḥ
Vocativo आत्मतत्त्वज्ञ ātmatattvajña
आत्मतत्त्वज्ञौ ātmatattvajñau
आत्मतत्त्वज्ञाः ātmatattvajñāḥ
Acusativo आत्मतत्त्वज्ञम् ātmatattvajñam
आत्मतत्त्वज्ञौ ātmatattvajñau
आत्मतत्त्वज्ञान् ātmatattvajñān
Instrumental आत्मतत्त्वज्ञेन ātmatattvajñena
आत्मतत्त्वज्ञाभ्याम् ātmatattvajñābhyām
आत्मतत्त्वज्ञैः ātmatattvajñaiḥ
Dativo आत्मतत्त्वज्ञाय ātmatattvajñāya
आत्मतत्त्वज्ञाभ्याम् ātmatattvajñābhyām
आत्मतत्त्वज्ञेभ्यः ātmatattvajñebhyaḥ
Ablativo आत्मतत्त्वज्ञात् ātmatattvajñāt
आत्मतत्त्वज्ञाभ्याम् ātmatattvajñābhyām
आत्मतत्त्वज्ञेभ्यः ātmatattvajñebhyaḥ
Genitivo आत्मतत्त्वज्ञस्य ātmatattvajñasya
आत्मतत्त्वज्ञयोः ātmatattvajñayoḥ
आत्मतत्त्वज्ञानाम् ātmatattvajñānām
Locativo आत्मतत्त्वज्ञे ātmatattvajñe
आत्मतत्त्वज्ञयोः ātmatattvajñayoḥ
आत्मतत्त्वज्ञेषु ātmatattvajñeṣu