| Singular | Dual | Plural |
Nominativo |
आत्मप्रकाशम्
ātmaprakāśam
|
आत्मप्रकाशे
ātmaprakāśe
|
आत्मप्रकाशानि
ātmaprakāśāni
|
Vocativo |
आत्मप्रकाश
ātmaprakāśa
|
आत्मप्रकाशे
ātmaprakāśe
|
आत्मप्रकाशानि
ātmaprakāśāni
|
Acusativo |
आत्मप्रकाशम्
ātmaprakāśam
|
आत्मप्रकाशे
ātmaprakāśe
|
आत्मप्रकाशानि
ātmaprakāśāni
|
Instrumental |
आत्मप्रकाशेन
ātmaprakāśena
|
आत्मप्रकाशाभ्याम्
ātmaprakāśābhyām
|
आत्मप्रकाशैः
ātmaprakāśaiḥ
|
Dativo |
आत्मप्रकाशाय
ātmaprakāśāya
|
आत्मप्रकाशाभ्याम्
ātmaprakāśābhyām
|
आत्मप्रकाशेभ्यः
ātmaprakāśebhyaḥ
|
Ablativo |
आत्मप्रकाशात्
ātmaprakāśāt
|
आत्मप्रकाशाभ्याम्
ātmaprakāśābhyām
|
आत्मप्रकाशेभ्यः
ātmaprakāśebhyaḥ
|
Genitivo |
आत्मप्रकाशस्य
ātmaprakāśasya
|
आत्मप्रकाशयोः
ātmaprakāśayoḥ
|
आत्मप्रकाशानाम्
ātmaprakāśānām
|
Locativo |
आत्मप्रकाशे
ātmaprakāśe
|
आत्मप्रकाशयोः
ātmaprakāśayoḥ
|
आत्मप्रकाशेषु
ātmaprakāśeṣu
|