| Singular | Dual | Plural |
Nominativo |
आत्मप्रभा
ātmaprabhā
|
आत्मप्रभे
ātmaprabhe
|
आत्मप्रभाः
ātmaprabhāḥ
|
Vocativo |
आत्मप्रभे
ātmaprabhe
|
आत्मप्रभे
ātmaprabhe
|
आत्मप्रभाः
ātmaprabhāḥ
|
Acusativo |
आत्मप्रभाम्
ātmaprabhām
|
आत्मप्रभे
ātmaprabhe
|
आत्मप्रभाः
ātmaprabhāḥ
|
Instrumental |
आत्मप्रभया
ātmaprabhayā
|
आत्मप्रभाभ्याम्
ātmaprabhābhyām
|
आत्मप्रभाभिः
ātmaprabhābhiḥ
|
Dativo |
आत्मप्रभायै
ātmaprabhāyai
|
आत्मप्रभाभ्याम्
ātmaprabhābhyām
|
आत्मप्रभाभ्यः
ātmaprabhābhyaḥ
|
Ablativo |
आत्मप्रभायाः
ātmaprabhāyāḥ
|
आत्मप्रभाभ्याम्
ātmaprabhābhyām
|
आत्मप्रभाभ्यः
ātmaprabhābhyaḥ
|
Genitivo |
आत्मप्रभायाः
ātmaprabhāyāḥ
|
आत्मप्रभयोः
ātmaprabhayoḥ
|
आत्मप्रभाणाम्
ātmaprabhāṇām
|
Locativo |
आत्मप्रभायाम्
ātmaprabhāyām
|
आत्मप्रभयोः
ātmaprabhayoḥ
|
आत्मप्रभासु
ātmaprabhāsu
|