| Singular | Dual | Plural |
Nominativo |
आत्मप्रयोजनम्
ātmaprayojanam
|
आत्मप्रयोजने
ātmaprayojane
|
आत्मप्रयोजनानि
ātmaprayojanāni
|
Vocativo |
आत्मप्रयोजन
ātmaprayojana
|
आत्मप्रयोजने
ātmaprayojane
|
आत्मप्रयोजनानि
ātmaprayojanāni
|
Acusativo |
आत्मप्रयोजनम्
ātmaprayojanam
|
आत्मप्रयोजने
ātmaprayojane
|
आत्मप्रयोजनानि
ātmaprayojanāni
|
Instrumental |
आत्मप्रयोजनेन
ātmaprayojanena
|
आत्मप्रयोजनाभ्याम्
ātmaprayojanābhyām
|
आत्मप्रयोजनैः
ātmaprayojanaiḥ
|
Dativo |
आत्मप्रयोजनाय
ātmaprayojanāya
|
आत्मप्रयोजनाभ्याम्
ātmaprayojanābhyām
|
आत्मप्रयोजनेभ्यः
ātmaprayojanebhyaḥ
|
Ablativo |
आत्मप्रयोजनात्
ātmaprayojanāt
|
आत्मप्रयोजनाभ्याम्
ātmaprayojanābhyām
|
आत्मप्रयोजनेभ्यः
ātmaprayojanebhyaḥ
|
Genitivo |
आत्मप्रयोजनस्य
ātmaprayojanasya
|
आत्मप्रयोजनयोः
ātmaprayojanayoḥ
|
आत्मप्रयोजनानाम्
ātmaprayojanānām
|
Locativo |
आत्मप्रयोजने
ātmaprayojane
|
आत्मप्रयोजनयोः
ātmaprayojanayoḥ
|
आत्मप्रयोजनेषु
ātmaprayojaneṣu
|