| Singular | Dual | Plural |
| Nominativo |
आत्मवती
ātmavatī
|
आत्मवत्यौ
ātmavatyau
|
आत्मवत्यः
ātmavatyaḥ
|
| Vocativo |
आत्मवति
ātmavati
|
आत्मवत्यौ
ātmavatyau
|
आत्मवत्यः
ātmavatyaḥ
|
| Acusativo |
आत्मवतीम्
ātmavatīm
|
आत्मवत्यौ
ātmavatyau
|
आत्मवतीः
ātmavatīḥ
|
| Instrumental |
आत्मवत्या
ātmavatyā
|
आत्मवतीभ्याम्
ātmavatībhyām
|
आत्मवतीभिः
ātmavatībhiḥ
|
| Dativo |
आत्मवत्यै
ātmavatyai
|
आत्मवतीभ्याम्
ātmavatībhyām
|
आत्मवतीभ्यः
ātmavatībhyaḥ
|
| Ablativo |
आत्मवत्याः
ātmavatyāḥ
|
आत्मवतीभ्याम्
ātmavatībhyām
|
आत्मवतीभ्यः
ātmavatībhyaḥ
|
| Genitivo |
आत्मवत्याः
ātmavatyāḥ
|
आत्मवत्योः
ātmavatyoḥ
|
आत्मवतीनाम्
ātmavatīnām
|
| Locativo |
आत्मवत्याम्
ātmavatyām
|
आत्मवत्योः
ātmavatyoḥ
|
आत्मवतीषु
ātmavatīṣu
|