| Singular | Dual | Plural |
Nominative |
आत्मवती
ātmavatī
|
आत्मवत्यौ
ātmavatyau
|
आत्मवत्यः
ātmavatyaḥ
|
Vocative |
आत्मवति
ātmavati
|
आत्मवत्यौ
ātmavatyau
|
आत्मवत्यः
ātmavatyaḥ
|
Accusative |
आत्मवतीम्
ātmavatīm
|
आत्मवत्यौ
ātmavatyau
|
आत्मवतीः
ātmavatīḥ
|
Instrumental |
आत्मवत्या
ātmavatyā
|
आत्मवतीभ्याम्
ātmavatībhyām
|
आत्मवतीभिः
ātmavatībhiḥ
|
Dative |
आत्मवत्यै
ātmavatyai
|
आत्मवतीभ्याम्
ātmavatībhyām
|
आत्मवतीभ्यः
ātmavatībhyaḥ
|
Ablative |
आत्मवत्याः
ātmavatyāḥ
|
आत्मवतीभ्याम्
ātmavatībhyām
|
आत्मवतीभ्यः
ātmavatībhyaḥ
|
Genitive |
आत्मवत्याः
ātmavatyāḥ
|
आत्मवत्योः
ātmavatyoḥ
|
आत्मवतीनाम्
ātmavatīnām
|
Locative |
आत्मवत्याम्
ātmavatyām
|
आत्मवत्योः
ātmavatyoḥ
|
आत्मवतीषु
ātmavatīṣu
|