Sanskrit tools

Sanskrit declension


Declension of आत्मवती ātmavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आत्मवती ātmavatī
आत्मवत्यौ ātmavatyau
आत्मवत्यः ātmavatyaḥ
Vocative आत्मवति ātmavati
आत्मवत्यौ ātmavatyau
आत्मवत्यः ātmavatyaḥ
Accusative आत्मवतीम् ātmavatīm
आत्मवत्यौ ātmavatyau
आत्मवतीः ātmavatīḥ
Instrumental आत्मवत्या ātmavatyā
आत्मवतीभ्याम् ātmavatībhyām
आत्मवतीभिः ātmavatībhiḥ
Dative आत्मवत्यै ātmavatyai
आत्मवतीभ्याम् ātmavatībhyām
आत्मवतीभ्यः ātmavatībhyaḥ
Ablative आत्मवत्याः ātmavatyāḥ
आत्मवतीभ्याम् ātmavatībhyām
आत्मवतीभ्यः ātmavatībhyaḥ
Genitive आत्मवत्याः ātmavatyāḥ
आत्मवत्योः ātmavatyoḥ
आत्मवतीनाम् ātmavatīnām
Locative आत्मवत्याम् ātmavatyām
आत्मवत्योः ātmavatyoḥ
आत्मवतीषु ātmavatīṣu