| Singular | Dual | Plural |
Nominativo |
आत्मश्लाघिनी
ātmaślāghinī
|
आत्मश्लाघिन्यौ
ātmaślāghinyau
|
आत्मश्लाघिन्यः
ātmaślāghinyaḥ
|
Vocativo |
आत्मश्लाघिनि
ātmaślāghini
|
आत्मश्लाघिन्यौ
ātmaślāghinyau
|
आत्मश्लाघिन्यः
ātmaślāghinyaḥ
|
Acusativo |
आत्मश्लाघिनीम्
ātmaślāghinīm
|
आत्मश्लाघिन्यौ
ātmaślāghinyau
|
आत्मश्लाघिनीः
ātmaślāghinīḥ
|
Instrumental |
आत्मश्लाघिन्या
ātmaślāghinyā
|
आत्मश्लाघिनीभ्याम्
ātmaślāghinībhyām
|
आत्मश्लाघिनीभिः
ātmaślāghinībhiḥ
|
Dativo |
आत्मश्लाघिन्यै
ātmaślāghinyai
|
आत्मश्लाघिनीभ्याम्
ātmaślāghinībhyām
|
आत्मश्लाघिनीभ्यः
ātmaślāghinībhyaḥ
|
Ablativo |
आत्मश्लाघिन्याः
ātmaślāghinyāḥ
|
आत्मश्लाघिनीभ्याम्
ātmaślāghinībhyām
|
आत्मश्लाघिनीभ्यः
ātmaślāghinībhyaḥ
|
Genitivo |
आत्मश्लाघिन्याः
ātmaślāghinyāḥ
|
आत्मश्लाघिन्योः
ātmaślāghinyoḥ
|
आत्मश्लाघिनीनाम्
ātmaślāghinīnām
|
Locativo |
आत्मश्लाघिन्याम्
ātmaślāghinyām
|
आत्मश्लाघिन्योः
ātmaślāghinyoḥ
|
आत्मश्लाघिनीषु
ātmaślāghinīṣu
|