Sanskrit tools

Sanskrit declension


Declension of आत्मश्लाघिनी ātmaślāghinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आत्मश्लाघिनी ātmaślāghinī
आत्मश्लाघिन्यौ ātmaślāghinyau
आत्मश्लाघिन्यः ātmaślāghinyaḥ
Vocative आत्मश्लाघिनि ātmaślāghini
आत्मश्लाघिन्यौ ātmaślāghinyau
आत्मश्लाघिन्यः ātmaślāghinyaḥ
Accusative आत्मश्लाघिनीम् ātmaślāghinīm
आत्मश्लाघिन्यौ ātmaślāghinyau
आत्मश्लाघिनीः ātmaślāghinīḥ
Instrumental आत्मश्लाघिन्या ātmaślāghinyā
आत्मश्लाघिनीभ्याम् ātmaślāghinībhyām
आत्मश्लाघिनीभिः ātmaślāghinībhiḥ
Dative आत्मश्लाघिन्यै ātmaślāghinyai
आत्मश्लाघिनीभ्याम् ātmaślāghinībhyām
आत्मश्लाघिनीभ्यः ātmaślāghinībhyaḥ
Ablative आत्मश्लाघिन्याः ātmaślāghinyāḥ
आत्मश्लाघिनीभ्याम् ātmaślāghinībhyām
आत्मश्लाघिनीभ्यः ātmaślāghinībhyaḥ
Genitive आत्मश्लाघिन्याः ātmaślāghinyāḥ
आत्मश्लाघिन्योः ātmaślāghinyoḥ
आत्मश्लाघिनीनाम् ātmaślāghinīnām
Locative आत्मश्लाघिन्याम् ātmaślāghinyām
आत्मश्लाघिन्योः ātmaślāghinyoḥ
आत्मश्लाघिनीषु ātmaślāghinīṣu