| Singular | Dual | Plural |
| Nominativo |
आप्नवानः
āpnavānaḥ
|
आप्नवानौ
āpnavānau
|
आप्नवानाः
āpnavānāḥ
|
| Vocativo |
आप्नवान
āpnavāna
|
आप्नवानौ
āpnavānau
|
आप्नवानाः
āpnavānāḥ
|
| Acusativo |
आप्नवानम्
āpnavānam
|
आप्नवानौ
āpnavānau
|
आप्नवानान्
āpnavānān
|
| Instrumental |
आप्नवानेन
āpnavānena
|
आप्नवानाभ्याम्
āpnavānābhyām
|
आप्नवानैः
āpnavānaiḥ
|
| Dativo |
आप्नवानाय
āpnavānāya
|
आप्नवानाभ्याम्
āpnavānābhyām
|
आप्नवानेभ्यः
āpnavānebhyaḥ
|
| Ablativo |
आप्नवानात्
āpnavānāt
|
आप्नवानाभ्याम्
āpnavānābhyām
|
आप्नवानेभ्यः
āpnavānebhyaḥ
|
| Genitivo |
आप्नवानस्य
āpnavānasya
|
आप्नवानयोः
āpnavānayoḥ
|
आप्नवानानाम्
āpnavānānām
|
| Locativo |
आप्नवाने
āpnavāne
|
आप्नवानयोः
āpnavānayoḥ
|
आप्नवानेषु
āpnavāneṣu
|