| Singular | Dual | Plural |
| Nominativo |
आप्यायिता
āpyāyitā
|
आप्यायिते
āpyāyite
|
आप्यायिताः
āpyāyitāḥ
|
| Vocativo |
आप्यायिते
āpyāyite
|
आप्यायिते
āpyāyite
|
आप्यायिताः
āpyāyitāḥ
|
| Acusativo |
आप्यायिताम्
āpyāyitām
|
आप्यायिते
āpyāyite
|
आप्यायिताः
āpyāyitāḥ
|
| Instrumental |
आप्यायितया
āpyāyitayā
|
आप्यायिताभ्याम्
āpyāyitābhyām
|
आप्यायिताभिः
āpyāyitābhiḥ
|
| Dativo |
आप्यायितायै
āpyāyitāyai
|
आप्यायिताभ्याम्
āpyāyitābhyām
|
आप्यायिताभ्यः
āpyāyitābhyaḥ
|
| Ablativo |
आप्यायितायाः
āpyāyitāyāḥ
|
आप्यायिताभ्याम्
āpyāyitābhyām
|
आप्यायिताभ्यः
āpyāyitābhyaḥ
|
| Genitivo |
आप्यायितायाः
āpyāyitāyāḥ
|
आप्यायितयोः
āpyāyitayoḥ
|
आप्यायितानाम्
āpyāyitānām
|
| Locativo |
आप्यायितायाम्
āpyāyitāyām
|
आप्यायितयोः
āpyāyitayoḥ
|
आप्यायितासु
āpyāyitāsu
|