| Singular | Dual | Plural |
Nominativo |
आप्यायितम्
āpyāyitam
|
आप्यायिते
āpyāyite
|
आप्यायितानि
āpyāyitāni
|
Vocativo |
आप्यायित
āpyāyita
|
आप्यायिते
āpyāyite
|
आप्यायितानि
āpyāyitāni
|
Acusativo |
आप्यायितम्
āpyāyitam
|
आप्यायिते
āpyāyite
|
आप्यायितानि
āpyāyitāni
|
Instrumental |
आप्यायितेन
āpyāyitena
|
आप्यायिताभ्याम्
āpyāyitābhyām
|
आप्यायितैः
āpyāyitaiḥ
|
Dativo |
आप्यायिताय
āpyāyitāya
|
आप्यायिताभ्याम्
āpyāyitābhyām
|
आप्यायितेभ्यः
āpyāyitebhyaḥ
|
Ablativo |
आप्यायितात्
āpyāyitāt
|
आप्यायिताभ्याम्
āpyāyitābhyām
|
आप्यायितेभ्यः
āpyāyitebhyaḥ
|
Genitivo |
आप्यायितस्य
āpyāyitasya
|
आप्यायितयोः
āpyāyitayoḥ
|
आप्यायितानाम्
āpyāyitānām
|
Locativo |
आप्यायिते
āpyāyite
|
आप्यायितयोः
āpyāyitayoḥ
|
आप्यायितेषु
āpyāyiteṣu
|