Singular | Dual | Plural | |
Nominativo |
आप्रीतः
āprītaḥ |
आप्रीतौ
āprītau |
आप्रीताः
āprītāḥ |
Vocativo |
आप्रीत
āprīta |
आप्रीतौ
āprītau |
आप्रीताः
āprītāḥ |
Acusativo |
आप्रीतम्
āprītam |
आप्रीतौ
āprītau |
आप्रीतान्
āprītān |
Instrumental |
आप्रीतेन
āprītena |
आप्रीताभ्याम्
āprītābhyām |
आप्रीतैः
āprītaiḥ |
Dativo |
आप्रीताय
āprītāya |
आप्रीताभ्याम्
āprītābhyām |
आप्रीतेभ्यः
āprītebhyaḥ |
Ablativo |
आप्रीतात्
āprītāt |
आप्रीताभ्याम्
āprītābhyām |
आप्रीतेभ्यः
āprītebhyaḥ |
Genitivo |
आप्रीतस्य
āprītasya |
आप्रीतयोः
āprītayoḥ |
आप्रीतानाम्
āprītānām |
Locativo |
आप्रीते
āprīte |
आप्रीतयोः
āprītayoḥ |
आप्रीतेषु
āprīteṣu |