| Singular | Dual | Plural | |
| Nominativo |
आप्रीतपाः
āprītapāḥ |
आप्रीतपौ
āprītapau |
आप्रीतपाः
āprītapāḥ |
| Vocativo |
आप्रीतपाः
āprītapāḥ |
आप्रीतपौ
āprītapau |
आप्रीतपाः
āprītapāḥ |
| Acusativo |
आप्रीतपाम्
āprītapām |
आप्रीतपौ
āprītapau |
आप्रीतपः
āprītapaḥ |
| Instrumental |
आप्रीतपा
āprītapā |
आप्रीतपाभ्याम्
āprītapābhyām |
आप्रीतपाभिः
āprītapābhiḥ |
| Dativo |
आप्रीतपे
āprītape |
आप्रीतपाभ्याम्
āprītapābhyām |
आप्रीतपाभ्यः
āprītapābhyaḥ |
| Ablativo |
आप्रीतपः
āprītapaḥ |
आप्रीतपाभ्याम्
āprītapābhyām |
आप्रीतपाभ्यः
āprītapābhyaḥ |
| Genitivo |
आप्रीतपः
āprītapaḥ |
आप्रीतपोः
āprītapoḥ |
आप्रीतपाम्
āprītapām |
| Locativo |
आप्रीतपि
āprītapi |
आप्रीतपोः
āprītapoḥ |
आप्रीतपासु
āprītapāsu |