Singular | Dual | Plural | |
Nominativo |
आप्लवः
āplavaḥ |
आप्लवौ
āplavau |
आप्लवाः
āplavāḥ |
Vocativo |
आप्लव
āplava |
आप्लवौ
āplavau |
आप्लवाः
āplavāḥ |
Acusativo |
आप्लवम्
āplavam |
आप्लवौ
āplavau |
आप्लवान्
āplavān |
Instrumental |
आप्लवेन
āplavena |
आप्लवाभ्याम्
āplavābhyām |
आप्लवैः
āplavaiḥ |
Dativo |
आप्लवाय
āplavāya |
आप्लवाभ्याम्
āplavābhyām |
आप्लवेभ्यः
āplavebhyaḥ |
Ablativo |
आप्लवात्
āplavāt |
आप्लवाभ्याम्
āplavābhyām |
आप्लवेभ्यः
āplavebhyaḥ |
Genitivo |
आप्लवस्य
āplavasya |
आप्लवयोः
āplavayoḥ |
आप्लवानाम्
āplavānām |
Locativo |
आप्लवे
āplave |
आप्लवयोः
āplavayoḥ |
आप्लवेषु
āplaveṣu |