| Singular | Dual | Plural |
Nominativo |
आप्लाविता
āplāvitā
|
आप्लाविते
āplāvite
|
आप्लाविताः
āplāvitāḥ
|
Vocativo |
आप्लाविते
āplāvite
|
आप्लाविते
āplāvite
|
आप्लाविताः
āplāvitāḥ
|
Acusativo |
आप्लाविताम्
āplāvitām
|
आप्लाविते
āplāvite
|
आप्लाविताः
āplāvitāḥ
|
Instrumental |
आप्लावितया
āplāvitayā
|
आप्लाविताभ्याम्
āplāvitābhyām
|
आप्लाविताभिः
āplāvitābhiḥ
|
Dativo |
आप्लावितायै
āplāvitāyai
|
आप्लाविताभ्याम्
āplāvitābhyām
|
आप्लाविताभ्यः
āplāvitābhyaḥ
|
Ablativo |
आप्लावितायाः
āplāvitāyāḥ
|
आप्लाविताभ्याम्
āplāvitābhyām
|
आप्लाविताभ्यः
āplāvitābhyaḥ
|
Genitivo |
आप्लावितायाः
āplāvitāyāḥ
|
आप्लावितयोः
āplāvitayoḥ
|
आप्लावितानाम्
āplāvitānām
|
Locativo |
आप्लावितायाम्
āplāvitāyām
|
आप्लावितयोः
āplāvitayoḥ
|
आप्लावितासु
āplāvitāsu
|