| Singular | Dual | Plural | |
| Nominativo |
आशुहेषाः
āśuheṣāḥ |
आशुहेषसौ
āśuheṣasau |
आशुहेषसः
āśuheṣasaḥ |
| Vocativo |
आशुहेषः
āśuheṣaḥ |
आशुहेषसौ
āśuheṣasau |
आशुहेषसः
āśuheṣasaḥ |
| Acusativo |
आशुहेषसम्
āśuheṣasam |
आशुहेषसौ
āśuheṣasau |
आशुहेषसः
āśuheṣasaḥ |
| Instrumental |
आशुहेषसा
āśuheṣasā |
आशुहेषोभ्याम्
āśuheṣobhyām |
आशुहेषोभिः
āśuheṣobhiḥ |
| Dativo |
आशुहेषसे
āśuheṣase |
आशुहेषोभ्याम्
āśuheṣobhyām |
आशुहेषोभ्यः
āśuheṣobhyaḥ |
| Ablativo |
आशुहेषसः
āśuheṣasaḥ |
आशुहेषोभ्याम्
āśuheṣobhyām |
आशुहेषोभ्यः
āśuheṣobhyaḥ |
| Genitivo |
आशुहेषसः
āśuheṣasaḥ |
आशुहेषसोः
āśuheṣasoḥ |
आशुहेषसाम्
āśuheṣasām |
| Locativo |
आशुहेषसि
āśuheṣasi |
आशुहेषसोः
āśuheṣasoḥ |
आशुहेषःसु
āśuheṣaḥsu आशुहेषस्सु āśuheṣassu |