| Singular | Dual | Plural | |
| Nominativo |
आशुशुक्षणिः
āśuśukṣaṇiḥ |
आशुशुक्षणी
āśuśukṣaṇī |
आशुशुक्षणयः
āśuśukṣaṇayaḥ |
| Vocativo |
आशुशुक्षणे
āśuśukṣaṇe |
आशुशुक्षणी
āśuśukṣaṇī |
आशुशुक्षणयः
āśuśukṣaṇayaḥ |
| Acusativo |
आशुशुक्षणिम्
āśuśukṣaṇim |
आशुशुक्षणी
āśuśukṣaṇī |
आशुशुक्षणीः
āśuśukṣaṇīḥ |
| Instrumental |
आशुशुक्षण्या
āśuśukṣaṇyā |
आशुशुक्षणिभ्याम्
āśuśukṣaṇibhyām |
आशुशुक्षणिभिः
āśuśukṣaṇibhiḥ |
| Dativo |
आशुशुक्षणये
āśuśukṣaṇaye आशुशुक्षण्यै āśuśukṣaṇyai |
आशुशुक्षणिभ्याम्
āśuśukṣaṇibhyām |
आशुशुक्षणिभ्यः
āśuśukṣaṇibhyaḥ |
| Ablativo |
आशुशुक्षणेः
āśuśukṣaṇeḥ आशुशुक्षण्याः āśuśukṣaṇyāḥ |
आशुशुक्षणिभ्याम्
āśuśukṣaṇibhyām |
आशुशुक्षणिभ्यः
āśuśukṣaṇibhyaḥ |
| Genitivo |
आशुशुक्षणेः
āśuśukṣaṇeḥ आशुशुक्षण्याः āśuśukṣaṇyāḥ |
आशुशुक्षण्योः
āśuśukṣaṇyoḥ |
आशुशुक्षणीनाम्
āśuśukṣaṇīnām |
| Locativo |
आशुशुक्षणौ
āśuśukṣaṇau आशुशुक्षण्याम् āśuśukṣaṇyām |
आशुशुक्षण्योः
āśuśukṣaṇyoḥ |
आशुशुक्षणिषु
āśuśukṣaṇiṣu |