Singular | Dual | Plural | |
Nominativo |
आशुषाणः
āśuṣāṇaḥ |
आशुषाणौ
āśuṣāṇau |
आशुषाणाः
āśuṣāṇāḥ |
Vocativo |
आशुषाण
āśuṣāṇa |
आशुषाणौ
āśuṣāṇau |
आशुषाणाः
āśuṣāṇāḥ |
Acusativo |
आशुषाणम्
āśuṣāṇam |
आशुषाणौ
āśuṣāṇau |
आशुषाणान्
āśuṣāṇān |
Instrumental |
आशुषाणेन
āśuṣāṇena |
आशुषाणाभ्याम्
āśuṣāṇābhyām |
आशुषाणैः
āśuṣāṇaiḥ |
Dativo |
आशुषाणाय
āśuṣāṇāya |
आशुषाणाभ्याम्
āśuṣāṇābhyām |
आशुषाणेभ्यः
āśuṣāṇebhyaḥ |
Ablativo |
आशुषाणात्
āśuṣāṇāt |
आशुषाणाभ्याम्
āśuṣāṇābhyām |
आशुषाणेभ्यः
āśuṣāṇebhyaḥ |
Genitivo |
आशुषाणस्य
āśuṣāṇasya |
आशुषाणयोः
āśuṣāṇayoḥ |
आशुषाणानाम्
āśuṣāṇānām |
Locativo |
आशुषाणे
āśuṣāṇe |
आशुषाणयोः
āśuṣāṇayoḥ |
आशुषाणेषु
āśuṣāṇeṣu |